B 117-9 Kālānalatantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 117/9
Title: Kālānalatantra
Dimensions: 0 x 0 cm x 143 folios
Material: paper?
Condition:
Scripts: Devanagari; Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/4652
Remarks:


Reel No. B 117-9 Inventory No. 28960

Title Kālānalatantra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari,Newari

Material paper

State complete

Size 24.5 x 9. 5.cm

Folios 143

Lines per Folio 9

Foliation figures in the middle right-hand margin on the verso

Place of Deposit NAK

Accession No. 5/4652

Manuscript Features

Excerpts

Beginning

❖ oṃ namaś caṇḍakāpālinyai ||

gate kṛtayugasyārddhe bhagavān nīlalohitaḥ |

nāradāyā ʼvadat pṛṣṭa(2)s tantraṃ kālānalaṃ purā ||

śāṇḍilyāya sa covāca devalāyā ʼsitāya ca |

merupṛṣṭhe sukhāsī(3)no natān āṅgirasaḥ kaviḥ ||

asyā ⟪ya⟫ [[ja]]gāma saṃvartto jijñāsus tantram uttamaṃ |

kālānalāhvayaṃ (4) gopyaṃ yāmalād uddhṛtaṃ hi [[ya]]t || (fol. 1v1–4)

End

itīdaṃ gadyam uditaṃ pavitraṃ munipuṃgava

yadanuṣṭhānamātreṇa sarvvaṃ hi (4) saphalaṃ bhavet

ananuṣṭhānamātreṇa niṣphalatām iyād dhruvam

na deyaṃ pustakam idaṃ prāṇā(5)ntenāpi nārada

na prakāśyaṃ śaṭhasthāne tathādharmajane pi ca (fol. 143r3–5)

Colophon

iti śrīnailalohitīye (6) śrīkālānalatantre gadyaka[[tha]]naṃ nāma ṣaḍviṃśatitamaḥ paṭalaḥ 377 śubham (fol. 343r5–6)

Microfilm Details

Reel No. B 117/9

Date of Filming 07-10-1971

Exposures 146

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/BK

Date 13-10-2006

Bibliography