B 117-9 Kālānalatantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 117/9
Title: Kālānalatantra
Dimensions: 0 x 0 cm x 143 folios
Material: paper?
Condition:
Scripts: Devanagari; Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/4652
Remarks:
Reel No. B 117-9 Inventory No. 28960
Title Kālānalatantra
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari,Newari
Material paper
State complete
Size 24.5 x 9. 5.cm
Folios 143
Lines per Folio 9
Foliation figures in the middle right-hand margin on the verso
Place of Deposit NAK
Accession No. 5/4652
Manuscript Features
Excerpts
Beginning
❖ oṃ namaś caṇḍakāpālinyai ||
gate kṛtayugasyārddhe bhagavān nīlalohitaḥ |
nāradāyā ʼvadat pṛṣṭa(2)s tantraṃ kālānalaṃ purā ||
śāṇḍilyāya sa covāca devalāyā ʼsitāya ca |
merupṛṣṭhe sukhāsī(3)no natān āṅgirasaḥ kaviḥ ||
asyā ⟪ya⟫ [[ja]]gāma saṃvartto jijñāsus tantram uttamaṃ |
kālānalāhvayaṃ (4) gopyaṃ yāmalād uddhṛtaṃ hi [[ya]]t || (fol. 1v1–4)
End
itīdaṃ gadyam uditaṃ pavitraṃ munipuṃgava
yadanuṣṭhānamātreṇa sarvvaṃ hi (4) saphalaṃ bhavet
ananuṣṭhānamātreṇa niṣphalatām iyād dhruvam
na deyaṃ pustakam idaṃ prāṇā(5)ntenāpi nārada
na prakāśyaṃ śaṭhasthāne tathādharmajane pi ca (fol. 143r3–5)
Colophon
iti śrīnailalohitīye (6) śrīkālānalatantre gadyaka[[tha]]naṃ nāma ṣaḍviṃśatitamaḥ paṭalaḥ 377 śubham (fol. 343r5–6)
Microfilm Details
Reel No. B 117/9
Date of Filming 07-10-1971
Exposures 146
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/BK
Date 13-10-2006
Bibliography